Wednesday, 10 January 2018

बहुप्रख्यातं वृत्तपत्रम्

युवती :- कुत्र कार्यरतोऽसि त्वम्?
युवकः :- अहं तु Times of India मुम्बईशाखायां कार्यरतः आसम्। सद्यः एव एतां वृत्तिं त्यक्तवान्।
युवती :- Times of India तु बहुप्रख्यातं वृत्तपत्रम्। त्वया एतादृशीं वृत्तिं त्यक्तवान्? किमर्थम्?😯
युवकः :- अधुना वर्षर्तौ कथं गच्छेयं वृत्तपत्रं वितरितुम्? इत्यतः त्यक्तवान् ।

No comments:

Post a Comment