Saturday, 6 January 2018

क्रिकेटद्वन्द्वं वेस्टइण्डीज-इङ्ग्लण्डयोः

बहु स्वारस्यकरं क्रिकेटद्वन्द्वं वेस्टइण्डीज-इङ्ग्लण्डयोः।
दूरदर्शनपटलः तीव्राभवर्णीयः क्रियते चेत् इङ्ग्लण्डीयानां क्रीडकानां मुखाः अस्पष्टाः दृश्यन्ते, मन्दाभवर्णीयः क्रियते चेत् वेस्टइण्डीजक्रीडकानां मुखाः अस्पष्टाः।


No comments:

Post a Comment