हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Sunday, 28 January 2018
धूर्तः प्राणिः
शिक्षकः - विश्वे सर्वेषु प्राणिषु धूर्ततमः कः ?
पप्पुः - मृगः ...!!
शिक्षकः - कथम्?
पप्पुः - एतेन सत्ययुगे भगवान् रामः वञ्चितः, कलियुगे च सलमानः..!!
😜😜
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment