Sunday, 28 January 2018

धूर्तः प्राणिः

शिक्षकः - विश्वे सर्वेषु प्राणिषु धूर्ततमः कः ?
पप्पुः - मृगः ...!!
शिक्षकः - कथम्?
पप्पुः - एतेन सत्ययुगे भगवान् रामः वञ्चितः, कलियुगे च सलमानः..!!
😜😜

No comments:

Post a Comment