हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Saturday, 6 January 2018
आनन्दोत्सवः
पत्नी पतिवर्यं : सः मदोन्मत्तः नृत्यन् पुरुषः दृश्यते वा? सः च मया दशवर्षेभ्यः पूर्वं निराकृतः आसीत्। 😌
पति: - 😳😳 अधुनापि तदर्थं सन्तोषोत्सवः अनुतिष्ठति वा सः? 😲😜🙌✌
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment