Saturday, 6 January 2018

काञ्चाचीना

पतिः - समीचीने प्रिये, तव केशान् तु सुष्ठु रचय ?😘
पत्नी (लज्जालुः सती) - बहु मदनायते भवानद्य 😍😀
पतिः क्रोधेन - पुनः अन्ने केशान् प्राप्यते चेत् समीचीनां त्वां काञ्चाचीनारूपे परिवर्तिष्येऽहम्। 😝😂

(काञ्चाचीना एषः अग्निपथचित्रपटे खल्वाटः खलनायकः अस्ति)

पति - सजनी...अपनी जुल्फों को जरा संवार भी लिया करो ?😘😘

No comments:

Post a Comment