हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Saturday, 6 January 2018
कुक्कुटस्य शरीरयष्टिः
कुक्कुटा अण्डं क्रेतुम् आपणं गता।
आपणिकः - स्वयं कुक्कुटा सत्यपि अण्डं किमर्थं क्रीणाषि?
कुक्कुटा - मम पतिः कथितवान्, "आपणे चतुर्षु रुप्यकेषु एव प्राप्यते अण्डं, तदेव क्रीणीष्व। किमर्थं स्वाङ्गयष्ट्याकारं (figure) दुष्प्रभवसि?"
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment