Saturday, 6 January 2018

कुक्कुटस्य शरीरयष्टिः

कुक्कुटा अण्डं क्रेतुम् आपणं गता।

आपणिकः - स्वयं कुक्कुटा सत्यपि अण्डं किमर्थं क्रीणाषि?

कुक्कुटा - मम पतिः कथितवान्,  "आपणे चतुर्षु रुप्यकेषु एव प्राप्यते अण्डं, तदेव क्रीणीष्व। किमर्थं स्वाङ्गयष्ट्याकारं (figure) दुष्प्रभवसि?"

No comments:

Post a Comment