Sunday, 7 January 2018

विमाने मद्यपरिवेषनम्

😜😜
विमाने गगनसख्यः भारतीयान् मद्यं परिवेषितुं निरासक्ताः किमर्थं सन्ति?

विमानप्रयाणे 4-5 चषकमितान् मद्यान् पीत्वा :-

ब्रिटैनीयः - अहं शये अधुना।
अमेरिकीयः - अहं आन्तरजालं पश्यामि अधुना।
जर्मनीयः - अहं तु चित्रपटान् पश्यामि।
चीनदेशीयः - अहं सङ्गीतश्रवणं करोमि।

भारतीयः - अधुना अहं विमानं डापयामि।
😂😂😂

🚀✈👌👌

No comments:

Post a Comment