😜😜
विमाने गगनसख्यः भारतीयान् मद्यं परिवेषितुं निरासक्ताः किमर्थं सन्ति?
विमानप्रयाणे 4-5 चषकमितान् मद्यान् पीत्वा :-
ब्रिटैनीयः - अहं शये अधुना।
अमेरिकीयः - अहं आन्तरजालं पश्यामि अधुना।
जर्मनीयः - अहं तु चित्रपटान् पश्यामि।
चीनदेशीयः - अहं सङ्गीतश्रवणं करोमि।
भारतीयः - अधुना अहं विमानं डापयामि।
😂😂😂
🚀✈👌👌
No comments:
Post a Comment