हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Saturday, 6 January 2018
बाङ्ग्लादेशीयाः आधारपत्रधारिणः
सहसैव अन्वेषणदलः बाङ्ग्लादेशक्रिकेटक्रीडालुनाम् आवासे परिशीलनाय गतः। क्रीडालून् ते परिचय पत्रं दर्शितुं पृष्टवन्तः।
सर्वेषां सकाशं आधारकार्ड् प्राप्तम्।
😂😂
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment