वेलण्टाईनदिवसे
स्थलम् - पुणे (किम् अन्यत्?)
पिता - अद्य यानि यानि पाटलपुष्पाणि प्राप्स्यसि, तानि सर्वाणि स्वीकुरु, एकमपि मा निराकुरु।
पुत्री - किमर्थम् ...?? 😳
पिता - अधिकाधिकानि पुष्पाणि प्राप्तेषु सत्सु आवां तेभ्यः गुलकन्दं निर्माय खादिष्यावः
😂😂
स्थलम् - पुणे (किम् अन्यत्?)
पुत्री - किमर्थम् ...?? 😳
पिता - अधिकाधिकानि पुष्पाणि प्राप्तेषु सत्सु आवां तेभ्यः गुलकन्दं निर्माय खादिष्यावः
😂😂
No comments:
Post a Comment