Saturday, 6 January 2018

आर्द्रः भूतलः

पुलिसकर्मी घटनास्थलात् अधीक्षकं दूरध्वनिं कृतवान्। तेन उक्तं, "महोदय, अत्र एका महिला स्वपतिं गोलिकया मारितवती"।

अधीक्षकः - किमर्थम्?

पुलिसकर्मी :- यतः तस्याः पतिः प्रोञ्छिते आर्द्रे भूतले चलन् आसीत्।

अधीक्षकः - त्वया निगडिता सा?

पुलिसकर्मी - न महोदय। भूतलम् अधुना अपि आर्द्रम् अस्ति।
😀😍😜😊😆

No comments:

Post a Comment