पुलिसकर्मी घटनास्थलात् अधीक्षकं दूरध्वनिं कृतवान्। तेन उक्तं, "महोदय, अत्र एका महिला स्वपतिं गोलिकया मारितवती"।
अधीक्षकः - किमर्थम्?
पुलिसकर्मी :- यतः तस्याः पतिः प्रोञ्छिते आर्द्रे भूतले चलन् आसीत्।
अधीक्षकः - त्वया निगडिता सा?
पुलिसकर्मी - न महोदय। भूतलम् अधुना अपि आर्द्रम् अस्ति।
😀😍😜😊😆
No comments:
Post a Comment