हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Saturday, 6 January 2018
गणितपरीक्षा पाकिस्ताने
पाकिस्ताने गणितपरीक्षायां पृष्टः प्रश्नः :-
हसनस्य सकाशं भोजनस्य द्वे पेटिके स्तः। सः एकां पेटिकां महमूदाय यच्छति, अन्याम् अल्ताफाय।
कृपया विस्फोटस्य क्षेत्रफलं, तस्मिन् व्यापादितानां सङ्ख्यां च गणयतु।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment