हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Saturday, 6 January 2018
वार्धक्यम्
यदा कापि लावण्यवती युवती, निःसन्दिग्धतया, चिन्तया विना, भवतः प्रतिवेशिनौ आसन्दे उपविशति..
तदा अवधारयतु यद्
भवतः तारुण्यं समाप्तः, वार्धक्यं चारब्धोऽस्ति...
😝😝😝
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment