Friday, 5 January 2018

नाणकम्


यदापि वीथ्यां गच्छामः......तदा अधोमुखं कृत्वा गन्तव्यम्....
यतोहि....एतेन न केवलं भवतः प्रतिष्ठा वर्धिष्यते अपितु पतितानि नाणकानि अपि प्राप्तुं शक्यन्ते।
😃😃😃
जब भी गली में चलो नजरें झुका के चलो क्योंकि ऐसा करने से न केवल आपकी इज्जत बढ़ेगी..बल्कि गिरे हुए सिक्के मिलने के चाँस भी बढ़ जाएंगे।
😀😃

No comments:

Post a Comment