युवकः 1, फेसबुके स्थितिसन्देशः "ब्रिटैनस्य यूरोपात् पार्थक्येन इङ्ग्लैण्डदेशे, तस्य नागरिकेषु च घोराः परिणामाः दुरापन्नाः भवेयुः"।
युवकः 2, टिप्पणीं लिखितवान्, "बन्धो, त्वं कल्याणे निवससि (मुम्बईनगर्याः दूरस्थम् उपनगरम्)। तत्र मङ्गलवासरे , शनिवासरे च नगरपालिकातः जलं न आपूर्यते, तस्य चिन्तां कुरु।"😜😂
No comments:
Post a Comment