हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Monday, 8 January 2018
कृर् कृर् शब्दः
यन्त्रज्ञ:~ किमभवत्? द्विचक्रिकायां का समस्या?
रमेशः ~ यदाहं चालयामि तदानीं कृर् कृर् इति शब्दः श्रूयते।
किञ्चित् परिशोधनं कृत्वा यन्त्रज्ञ: – अस्या: वेगपरिवर्तनभागे समस्या वर्तते निवारणार्थं द्विसहस्राधिकरूप्यकाणि आवश्यकानि।
रमेशः – अहो! मास्तु!! प्रत्यर्पय कर्णाभ्यां ध्वनिविस्तारकौ संस्थाप्य चालयिष्यामि!!!
.
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment