हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Wednesday, 10 January 2018
बाङ्ग्लादेशीयाः क्रीडापटवः
ओलिम्पिकक्रीडोत्सवे बाङ्ग्लादेशस्य एकोऽपि क्रीडापटुः नास्ति। कथमेतत्?
यतः ओलिम्पिकायावश्यकानि धावनं, कूर्दनं, तरणम् एतानि कौशल्यानि येषु बाङ्ग्लादेशीयेषु आसन् ते सर्वे देशस्य सीमानम् आक्रम्य अन्यदेशे गताः सन्ति।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment