हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Wednesday, 10 January 2018
प्राक्तनसखा
एकस्याः युवत्याः विवाहसमारोहे तस्याः प्राक्तनसखा उपस्थितः आसीत्।
वध्वाः पिता पृष्टवान्, "कः त्वम्?"
सः उक्तवान्, "अहम् उपान्त्यचक्रे पराजितः क्रीडालुः, अधुना अन्तिमद्वन्द्वं द्रष्टुमागतोऽहम्।"
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment