हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Sunday, 7 January 2018
रञ्जका पूर्वसूचना
एकः मेधावी पतिः पत्न्यै नूतनकारयानस्य कुञ्चिकाः दत्वा तां सूचितवान् :-
"प्रिये, अपघाते पतति चेत् वृत्तपत्रेषु त्वं कतिवर्षीया असि एतद् अपि प्रकाशितः भवेत्। अतः कारयानं सावधानतया, जागरूकतया चालय। 😂😂😂😂
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment