हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Friday, 16 February 2018
हरितचायः
अतिथिभ्यः हरितचायं देयम्। तस्य लाभत्रयः एतावता :-
1) अतिथयः अस्मान् "आधुनिकान्" इति भावयन्ति
😌
2) दुग्धस्य व्ययः न भवति 👍
3) हरितचायेन सह पिष्टकस्य आवश्यकता न वर्तते
😝
- एकः पुणेनगरीयः
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment