हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Friday, 16 February 2018
गच्छ सिमरन् गच्छ
बुलेटरेलस्य प्रवर्तनानन्तरं
"गच्छ, सिमरन गच्छ, स्वकीयम् आयुष्यं यथेच्छं जीव"
एतत् वाक्यमपि अमरिशपुरिः समाप्तुं न शक्ष्यति। वाक्यसमापनात् प्राक् एव शाहरुखः पञ्जाबतः देहलिं यावत् प्राप्स्यति।
😜😂😜😂😜😂😜😝
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment