Friday, 16 February 2018

गच्छ सिमरन् गच्छ

बुलेटरेलस्य प्रवर्तनानन्तरं 
"गच्छ, सिमरन गच्छ, स्वकीयम् आयुष्यं यथेच्छं जीव"
एतत् वाक्यमपि अमरिशपुरिः समाप्तुं न शक्ष्यति। वाक्यसमापनात् प्राक् एव शाहरुखः पञ्जाबतः देहलिं यावत् प्राप्स्यति।
😜😂😜😂😜😂😜😝

No comments:

Post a Comment