Friday, 16 February 2018

शशकः कच्छपः च

🐢शशकः कच्छपः च🐰परीक्षाम् एकां लिखितवतौ, 📝 🐢कच्छपः 80% अधिगतवान्, 🐰शशकेन 81% अङ्काः प्राप्ताः।
उभौ अपि 🏦अभियान्त्रिकीये महाविद्यालये प्रवेशार्थं गतौ,
किन्तु 85% अङ्काः आवश्यकाः आसन् 😱😨।
😾शशकः प्रवेशं न प्राप्तवान्, किन्तु कच्छपः तु लीलया प्रवेशं प्राप्नोत् 🙀
कथम्?🙊
😁 पाठशालायां प्रथमकक्षायां पाठितां कथां न स्मर्यते किं😥, यस्यां कच्छपः धावनक्रीडायां जितः आसीत्?
😂क्रीडा-श्रेणी (sports quota)... 5% अतिरिक्ताः अङ्काः 😜😃😈
पुनः कच्छपः विजितः😎....
शशकः पराजितः!😌...




No comments:

Post a Comment