हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Friday, 16 February 2018
गृहक्षालनम्
युवती :- मम पितरौ गृहं न स्तः, सायङ्काले प्रत्यागमिष्यति, त्वं आगच्छ मम गृहम्, आवां बहु मोदावहे 😉😉😉...
😥😥😥
युवकः :- नैव आयास्यामि, गते वर्षे अनेन व्याजेन एव त्वं मां गृहं निमन्त्रितवती, गृहं च क्षालितं त्वया मत्तः😞😒😣😢😥😰😤😤
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment