हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Friday, 16 February 2018
वस्तुसेवाकरः
उपहारगृहे भोजनं समाप्य 1000 रुप्यकात्मकं भोजनशुल्कम् अतिरिच्य 180 रुप्यकात्मके वस्तुसेवाकरे प्रदीयमाने सति भासते यत् मोदिवर्यः स्वयमपपि अदृश्यरूपेण भोजनं कृतवान् अस्माभिः सह।🍛
😆😜🤣
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment