हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Friday, 16 February 2018
विशिष्टः आयः, अवशिष्टः आयुः
98 वर्षीयेण वृद्धेन👳 सह 18 वर्षीया कन्या 👱♀ परिणीतवती....😳
वार्ताहरेण सा पृष्टा :- एतस्मिन्👳🏻भवत्या 👱🏻♀ विवाहयोग्यं किं दृष्टम्?
कन्या :- अस्य विशिष्टः आयः,
अन्यश्च अवशिष्टः आयुः..
😁😁😁😜😜😁😁😁
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment