Wednesday, 10 August 2016

नेपोलियनबोनापार्टस्य युद्धनीतिः

नेपोलियनबोनापार्टेन कथितमस्ति, "एकेनैव रिपुणा सह सङ्घर्षं न करणीयम्, अन्यथा अनवधानेनैव शत्रुणा भवतः युद्धकौशलाः, युद्धनीत्यः, युद्धरीत्यः च ज्ञायन्ते।"

दम्पतयोः सम्बन्धाः एतत् प्रमाणीकुर्वन्ति। उभौ योद्धारौ परस्परयोः युद्धरीतिभिः (कलहशैलीभि:) सह एतावतौ सुपरिचितौ स्तः, येन युद्धं तु अपरिमितकालं यावत् अनुवर्तते किन्तु युद्धस्यः कोऽपि परिणामः (जयः पराजयः वा) न निष्पपद्यते !!।
😉😜

No comments:

Post a Comment