हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Wednesday, 10 August 2016
नवविवाहितौ / न विवाहितौ
😅😆
👉कमपि हसन्तं, स्मयमानं युगलं पश्यामि चेत् चिन्तयामि,
"द्वे सम्भावने स्तः, एतौ नवविवाहितौ वा एतौ न विवाहितौ"
😜😜
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment