हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Wednesday, 10 August 2016
चीनदेशे मराठीसाम्राज्यम्
यदि चीनदेशीयायाः भित्तेः किञ्चिदपि भागः महाराष्ट्रे स्यात् , तर्हि महाराष्ट्रीयमहिलावर्गः तस्यां भित्तौ गोमयलेपमात्रेणैव चीनदेशस्य अर्धभागे मराठीसाम्राज्यं प्रास्थापयिष्यत्।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment