Wednesday, 10 August 2016

चीनदेशे मराठीसाम्राज्यम्

यदि चीनदेशीयायाः भित्तेः किञ्चिदपि भागः महाराष्ट्रे स्यात् , तर्हि महाराष्ट्रीयमहिलावर्गः तस्यां भित्तौ गोमयलेपमात्रेणैव चीनदेशस्य अर्धभागे मराठीसाम्राज्यं प्रास्थापयिष्यत्।

No comments:

Post a Comment