हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Wednesday, 10 August 2016
दैन्यावस्था
भारतदेशे दारिद्र्यावस्था तदा परिलक्षिता मया, यदा मम बाईकयानसम्मार्जनार्थं उपयुज्यमानः वस्त्रमपि केनापि चोरितम्।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment