Wednesday, 10 August 2016

दैन्यावस्था

भारतदेशे दारिद्र्यावस्था तदा परिलक्षिता मया, यदा मम बाईकयानसम्मार्जनार्थं उपयुज्यमानः वस्त्रमपि केनापि चोरितम्।

No comments:

Post a Comment