हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Wednesday, 10 August 2016
सत्यवचः
वने तृणं खादितुं गतः वृषभः
मित्रैः सह पानगोष्ठीषु रतः पुरुषः
सौन्दर्यालयं गता महिला
शीघ्रं न प्रत्यागच्छन्ति
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment