Wednesday, 10 August 2016

सत्यवचः

वने तृणं खादितुं गतः वृषभः
मित्रैः सह पानगोष्ठीषु रतः पुरुषः
सौन्दर्यालयं गता महिला
शीघ्रं न प्रत्यागच्छन्ति

No comments:

Post a Comment