प्रथमः बालः-- (साश्चर्यं) तव माता त्वं स्नानं न
अकरोः इति कथं ज्ञातवती?
द्वितीयः बालः-- (सखेदं) जलद्रोण्यां जलं सर्वं रिक्तं
कृतवान्। किन्तु फेनकस्य जलेन आर्द्रीकरणं विस्मृतवान् भोः।
Kid1-- (Surprised) How did your mother know that you did not
have bath..?
Kid2-- (Sadly) I emptied the whole bucket of water. But I
forgot to make the soap wet!
No comments:
Post a Comment