Friday, 10 June 2016

अभिहतहस्तः



रामः : कृष्ण! एताः कति अङ्गुल्यः सन्ति?
कृष्णः : पञ्चाङ्गुल्यः
रामः : एताः पञ्चाङ्गुल्यः अपनीयन्ते चेत् कति अङ्गुल्यः अवशिष्टाः भवन्ति?
कृष्णः : अभिहतहस्तः!

Rama- How many fingers are these?
Krishna- Five
Rama- If I will take all five fingers away, how many will be left?
Krishna- Wounded hand!!

No comments:

Post a Comment