Sunday, 26 June 2016

इयता मूल्येनैव


सन्ता मिष्टान्नापणे अर्धकिलोमितं जलेबी-मिष्टं गृहीत्वा खादितवान्।
ततः धनमदत्त्वा निर्गन्तुमुद्यतः।
आपणिकः-- अरे, जलेबी-मिष्टस्य धनं देहि।
सन्ता-- धनं तु नास्ति, भ्रातः।
ततः आपणिकः सेवकमाहूय सन्तां ताडितवान्।
ताडनानन्तरं सन्ता समुत्थाय करचरणौ धूनयित्वा अवदत्--
इयता मूल्येनैव पुनः एककिलोमितं मिष्टं प्रदेहि।

संता ने एक हलवाई की दुकान पर आधा किलो जलेबी लेकर खाई
और बिना पैसे दिए जाने लगा।
दुकानदार--- "अरे जलेबी के पैसे तो दिए जा।"
संता--- "पैसे तो नहीं हैं, भाई।"
इस पर दूकानदार ने अपने नौकर को बुला कर संता की भरपूर पिटाई करवा दी।
पिटने के बाद संता उठा और हाथ पैर झाड़ते हुए बोला---
"इसी भाव पर एक किलो और तौल दे।"

जन्मदिनं कदा?

केजरीवालस्य पत्नी-- मोदिनः जन्मदिनं कदा?
केजरीवालः-- सेप्टेम्बर-मासस्य 17 दिनाङ्के।
सा तं सम्यक् ताडयति।
केजरीवालः-- कुतस्ताडयसि??
केजरीवालस्य पत्नी -- ह्यः मम जन्मदिनमासीत्।


Kejriwal's wife: When is Modi's birthday?
Kejriwal: 17 Sep, but why?
She starts beating him.
Kejriwal: Why are you beating me?
Kejriwal's wife: YESTERDAY WAS MY BIRTHDAY!

Thursday, 23 June 2016

“मध्यः” तु आगच्छतु

😂😅
कश्चन अमितभुक् जामाता श्वशुरगृहं गतवान्। तत्र रोटिकाः परिवेषिताः। तेन जामात्रा 25-30 रोटिकाः विनान्तरालं खादिताः।
तेनोद्वेजिता श्वश्रूः अवदत्-- पुत्र, रोटिकानां मध्ये कदाचित् जलमपि पातव्यम्।
जामाता-- तदहं सदा पिबामि मातः।
श्वश्रूः-- तत्तु नाहं दृष्टवती।
जामाता-- प्रथमं “मध्यः” तु आगच्छतु।
😀😀
A foodie son-in-law went to in-laws’ place. He was served Rotis. He ate 25-30 Rotis without a break. Worried mother-in-law said- “Son, you should drink some water in the middle.”
Son-in-law-- That I always drink, mother.
Mother-in-law-- I never saw you drink!
Son-in-law-- Let the “middle” arrive!!
😀😀
एक जाट अपनी ससुराल मे खाना खान लाग रहया था...
.... 20-25 रोटी खान के बाद सासु परेशान हो के बोली:
बटेऊ... रोटिया के बीच मे पानी भी पिया करो
जाट: सासु जी मै तो हमेशा पीता हूँ।
सास: मैंने तो देख्या नी
जाट: एक बार बीच आण तो दे......
😅😂

Tuesday, 21 June 2016

वर्धयितुं शक्नोषि?


नापितः-- अयि भोः, अपि केशाः तनूकरणीयाः?
पुरुषः-- किमन्यत्? किं तान् वर्धयितुं शक्नोषि?

Barber-- Should I cut the hair?
Man-- What else? Can you grow them??

हज़्ज़ाम: ताऊ, बाल छोटे करने है के...?
ताऊ: बड़े कर सके है के !!

Sunday, 19 June 2016

इतरं किञ्चित् पचतु



स्त्री-- (सुरक्षालये) - मम पतिः पञ्चदिनेभ्यः प्राक् गोभीशाकमानेतुं गतवान्। ततः, अद्यापि न प्रत्यागतवान्।
रक्षकः-- तर्हि गोभीशाकेतरं किञ्चित् पचतु। गोभीशाकमेव पचनीयमिति न नियमः किल।

Woman-- (At Police station) - 5 days ago, my husband went out to bring cauliflower. Since then he did not return back.
Police-- Then, prepare some other vegetable. Is it necessary that you cook only cauliflower?

पिता भिक्षुकः?



बस्-याननिरीक्षकः-- त्वं प्रतिदिनं द्वारे एव स्थित्वा प्रयाणं करोषि। किं तव पिता द्वारपालः?
बालः-- भवान् प्रतिदिनं मां धनं पृच्छति। किं भवतः पिता भिक्षुकः?

Bus Conductor-- You travel every day standing at the door (by foot-board); is your father a door-keeper?
Boy-- You ask me for money every day; is your father a beggar?

सूर्यादपि महान्



कस्यचन मूर्खस्य सिद्धान्तः-- चन्द्रः सूर्यादपि महान्। यतो हि सः रात्रौ कान्तिं प्रसारयति, यदा प्रकाशः अत्यन्तं आवश्यकः भवति। सूर्यस्तु दिने प्रकाशते, यदा प्रकाशस्य आवश्यकता एव न भवति।

A crack’s theory-- Moon is greater than Sun. Moon gives light during night-time when there is no light around; whereas Sun gives light when it is not needed at all!!