Tuesday, 21 January 2020

हसामः

पप्पू विवाहार्थं गच्छति👱

तत्र भोजने जनाः वारंवारं केवलं जलमेव परिवेशयन्तः आसन् ।😜
पप्पू  बहु त्रस्तः जातः।😡
अन्ते सो उच्चैरवदत्..........
 गले जलबाधः जातः कृपया कोऽपि रसगोलकं परिवेशयतु भोः😝

दर्शना
😝😂😂

No comments:

Post a Comment