पप्पू विवाहार्थं गच्छति👱
तत्र भोजने जनाः वारंवारं केवलं जलमेव परिवेशयन्तः आसन् ।😜
पप्पू बहु त्रस्तः जातः।😡
अन्ते सो उच्चैरवदत्..........
गले जलबाधः जातः कृपया कोऽपि रसगोलकं परिवेशयतु भोः😝
दर्शना
😝😂😂
तत्र भोजने जनाः वारंवारं केवलं जलमेव परिवेशयन्तः आसन् ।😜
पप्पू बहु त्रस्तः जातः।😡
अन्ते सो उच्चैरवदत्..........
गले जलबाधः जातः कृपया कोऽपि रसगोलकं परिवेशयतु भोः😝
दर्शना
😝😂😂
No comments:
Post a Comment