Wednesday, 1 January 2020

हसामः

बाबूरावः---- अद्य मम शुनकेन अण्डं दत्तम्।😜

गणपतः----किमपि वदति भोः
शुनकः न कुक्कुटी स्यात्।🤭

बाबूरावः----न न
शुनकेनैव दत्तम्।😆

गणपतः----तर्हि कथम्?🤔

बाबूरावः----मम कुक्कुट्याः नाम शुनकोऽस्ति। हाहाहा
अयं तु बाबूरावस्य रीतिः(style )वर्तते।

दर्शना
😝😆😝

No comments:

Post a Comment