Wednesday, 8 January 2020

हसामः

न्यायाधिशः--(चौरं प्रति)
गृहे गृहस्वामी तथा च गृहसदस्याः आसन् तर्हि अपि भवान् चौर्यकर्म कर्तुं कथं शक्तवान्??

चौरः---न्यायाधिशवर्यः भवतः वृत्तिः उत्तमास्ति।
वेतनमपि सम्यगेव वर्तते।
भवान् एतद् सर्वं ज्ञात्वा किं करिष्यति भोः??

दर्शना
😃🤭😃

No comments:

Post a Comment