Wednesday, 8 January 2020

हसामः

रेलस्थानके यात्रापत्रनिरिक्षकः गणपतं वदति
यात्रापत्रं कुत्रास्ति तव दर्शयतु भोः।🤔

गणपतः---अरे अहं रेलयानेन नागतमं भोः।

निरिक्षकः---किं प्रमाणं  रे ??

गणपतः---प्रमाणं तु एतदेव वर्तते यत् मम समीपं यात्रापत्रं नास्ति ।😃

दर्शना
😃😜😃

No comments:

Post a Comment