हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Tuesday, 26 December 2017
भोजनाय विषम्
दम्पत्योः मध्ये कलहः अभवत्.. पतिः गृहात् कुत्रचिद् अगच्छत्।
पतिः - रात्रौ दूरवाणीं कृत्वा पृच्छति भोजने किं पक्ववती ?
पत्नी - विषम्
पतिः - अहं विलम्बेन आगमिष्यामि भवती भुक्त्वा शेताम्. ( शयनं करोतु ) ।
पत्नी - आश्चर्यम् 😳
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment