हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Thursday, 21 December 2017
कथं दन्ताः नष्टाः?
दन्तवैद्यः - किमभवत्? कथं दन्ताः नष्टाः?
रोगी - ह्यः पत्न्या दत्तरोटिका अतिदृढा आसन् भोक्तुमेव न योग्याः।।
दन्तवैद्यः - तर्हि ” खादितुं न शक्नोमि ” इत्येव वक्तव्यम् असीत् खलु!
रोगी - तावदेव प्रोक्तवान् भोः
.
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment