हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Thursday, 21 December 2017
पुनरागमिष्यामि
वैद्यः ~ भवतः रोगस्य मूलकारणं किमिति अधुना ज्ञातुं न शक्यते! प्राय अमितमदिरापानस्य कारणेन स्यात्।
रोगी ~ तर्हि सायंकाले पुनरागमिष्यामि तदा भवान् मद्यप्रभावमुक्तो भविष्यतीति मन्ये!!
.
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment