हास्यसञ्जीवनी
संस्कृते हास्यम्। (अनूदित-विनोद-कणिकानां संग्रहः।)
Thursday, 21 December 2017
इति वार्ताः
पत्नी ~ प्रिय ! किं पूर्वं गुजरात्-राज्यं गतवान् वा?
पतिः ~ नाहं कदापि।
पत्नी ~ तत्र गृहपरिवर्त्तनं करिष्यामः वा?
पतिः ~ नैव नैव किमर्थम्?
पत्नी – अस्मिन्नवसरे कोऽपि परिचितः निर्वाचने भागं स्वीकृतः किम्!?
पतिः – कोऽपि नास्ति!
पत्नी – तर्हि दूरनियन्त्रकं (remote) देहि अलं निर्वाचनवार्तया।।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment