माता - अद्य कुमारागारं (nursery) नैव गच्छसि?
बालः नैव नैव!
माता - किमर्थम्?
बालः - ह्यः शिक्षिका मम तोलनं कृतवती यदि अद्य गच्छेयं तर्हि सा मम विक्रयणं कुर्यात्।।
.
बालः नैव नैव!
माता - किमर्थम्?
बालः - ह्यः शिक्षिका मम तोलनं कृतवती यदि अद्य गच्छेयं तर्हि सा मम विक्रयणं कुर्यात्।।
.