Thursday, 2 August 2018

नैव गच्छामि नैव गच्छामि

माता - अद्य कुमारागारं (nursery) नैव गच्छसि?


बालः नैव नैव!


माता - किमर्थम्?


बालः - ह्यः शिक्षिका मम  तोलनं कृतवती यदि अद्य गच्छेयं तर्हि सा मम विक्रयणं कुर्यात्।।












.